Sanskrit tools

Sanskrit declension


Declension of दन्तसंघर्ष dantasaṁgharṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तसंघर्षः dantasaṁgharṣaḥ
दन्तसंघर्षौ dantasaṁgharṣau
दन्तसंघर्षाः dantasaṁgharṣāḥ
Vocative दन्तसंघर्ष dantasaṁgharṣa
दन्तसंघर्षौ dantasaṁgharṣau
दन्तसंघर्षाः dantasaṁgharṣāḥ
Accusative दन्तसंघर्षम् dantasaṁgharṣam
दन्तसंघर्षौ dantasaṁgharṣau
दन्तसंघर्षान् dantasaṁgharṣān
Instrumental दन्तसंघर्षेण dantasaṁgharṣeṇa
दन्तसंघर्षाभ्याम् dantasaṁgharṣābhyām
दन्तसंघर्षैः dantasaṁgharṣaiḥ
Dative दन्तसंघर्षाय dantasaṁgharṣāya
दन्तसंघर्षाभ्याम् dantasaṁgharṣābhyām
दन्तसंघर्षेभ्यः dantasaṁgharṣebhyaḥ
Ablative दन्तसंघर्षात् dantasaṁgharṣāt
दन्तसंघर्षाभ्याम् dantasaṁgharṣābhyām
दन्तसंघर्षेभ्यः dantasaṁgharṣebhyaḥ
Genitive दन्तसंघर्षस्य dantasaṁgharṣasya
दन्तसंघर्षयोः dantasaṁgharṣayoḥ
दन्तसंघर्षाणाम् dantasaṁgharṣāṇām
Locative दन्तसंघर्षे dantasaṁgharṣe
दन्तसंघर्षयोः dantasaṁgharṣayoḥ
दन्तसंघर्षेषु dantasaṁgharṣeṣu