| Singular | Dual | Plural |
Nominativo |
दन्तसंघर्षः
dantasaṁgharṣaḥ
|
दन्तसंघर्षौ
dantasaṁgharṣau
|
दन्तसंघर्षाः
dantasaṁgharṣāḥ
|
Vocativo |
दन्तसंघर्ष
dantasaṁgharṣa
|
दन्तसंघर्षौ
dantasaṁgharṣau
|
दन्तसंघर्षाः
dantasaṁgharṣāḥ
|
Acusativo |
दन्तसंघर्षम्
dantasaṁgharṣam
|
दन्तसंघर्षौ
dantasaṁgharṣau
|
दन्तसंघर्षान्
dantasaṁgharṣān
|
Instrumental |
दन्तसंघर्षेण
dantasaṁgharṣeṇa
|
दन्तसंघर्षाभ्याम्
dantasaṁgharṣābhyām
|
दन्तसंघर्षैः
dantasaṁgharṣaiḥ
|
Dativo |
दन्तसंघर्षाय
dantasaṁgharṣāya
|
दन्तसंघर्षाभ्याम्
dantasaṁgharṣābhyām
|
दन्तसंघर्षेभ्यः
dantasaṁgharṣebhyaḥ
|
Ablativo |
दन्तसंघर्षात्
dantasaṁgharṣāt
|
दन्तसंघर्षाभ्याम्
dantasaṁgharṣābhyām
|
दन्तसंघर्षेभ्यः
dantasaṁgharṣebhyaḥ
|
Genitivo |
दन्तसंघर्षस्य
dantasaṁgharṣasya
|
दन्तसंघर्षयोः
dantasaṁgharṣayoḥ
|
दन्तसंघर्षाणाम्
dantasaṁgharṣāṇām
|
Locativo |
दन्तसंघर्षे
dantasaṁgharṣe
|
दन्तसंघर्षयोः
dantasaṁgharṣayoḥ
|
दन्तसंघर्षेषु
dantasaṁgharṣeṣu
|