Sanskrit tools

Sanskrit declension


Declension of दन्तस्कवन dantaskavana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तस्कवनम् dantaskavanam
दन्तस्कवने dantaskavane
दन्तस्कवनानि dantaskavanāni
Vocative दन्तस्कवन dantaskavana
दन्तस्कवने dantaskavane
दन्तस्कवनानि dantaskavanāni
Accusative दन्तस्कवनम् dantaskavanam
दन्तस्कवने dantaskavane
दन्तस्कवनानि dantaskavanāni
Instrumental दन्तस्कवनेन dantaskavanena
दन्तस्कवनाभ्याम् dantaskavanābhyām
दन्तस्कवनैः dantaskavanaiḥ
Dative दन्तस्कवनाय dantaskavanāya
दन्तस्कवनाभ्याम् dantaskavanābhyām
दन्तस्कवनेभ्यः dantaskavanebhyaḥ
Ablative दन्तस्कवनात् dantaskavanāt
दन्तस्कवनाभ्याम् dantaskavanābhyām
दन्तस्कवनेभ्यः dantaskavanebhyaḥ
Genitive दन्तस्कवनस्य dantaskavanasya
दन्तस्कवनयोः dantaskavanayoḥ
दन्तस्कवनानाम् dantaskavanānām
Locative दन्तस्कवने dantaskavane
दन्तस्कवनयोः dantaskavanayoḥ
दन्तस्कवनेषु dantaskavaneṣu