| Singular | Dual | Plural |
Nominative |
दन्तस्कवनम्
dantaskavanam
|
दन्तस्कवने
dantaskavane
|
दन्तस्कवनानि
dantaskavanāni
|
Vocative |
दन्तस्कवन
dantaskavana
|
दन्तस्कवने
dantaskavane
|
दन्तस्कवनानि
dantaskavanāni
|
Accusative |
दन्तस्कवनम्
dantaskavanam
|
दन्तस्कवने
dantaskavane
|
दन्तस्कवनानि
dantaskavanāni
|
Instrumental |
दन्तस्कवनेन
dantaskavanena
|
दन्तस्कवनाभ्याम्
dantaskavanābhyām
|
दन्तस्कवनैः
dantaskavanaiḥ
|
Dative |
दन्तस्कवनाय
dantaskavanāya
|
दन्तस्कवनाभ्याम्
dantaskavanābhyām
|
दन्तस्कवनेभ्यः
dantaskavanebhyaḥ
|
Ablative |
दन्तस्कवनात्
dantaskavanāt
|
दन्तस्कवनाभ्याम्
dantaskavanābhyām
|
दन्तस्कवनेभ्यः
dantaskavanebhyaḥ
|
Genitive |
दन्तस्कवनस्य
dantaskavanasya
|
दन्तस्कवनयोः
dantaskavanayoḥ
|
दन्तस्कवनानाम्
dantaskavanānām
|
Locative |
दन्तस्कवने
dantaskavane
|
दन्तस्कवनयोः
dantaskavanayoḥ
|
दन्तस्कवनेषु
dantaskavaneṣu
|