| Singular | Dual | Plural |
Nominativo |
दन्तस्कवनम्
dantaskavanam
|
दन्तस्कवने
dantaskavane
|
दन्तस्कवनानि
dantaskavanāni
|
Vocativo |
दन्तस्कवन
dantaskavana
|
दन्तस्कवने
dantaskavane
|
दन्तस्कवनानि
dantaskavanāni
|
Acusativo |
दन्तस्कवनम्
dantaskavanam
|
दन्तस्कवने
dantaskavane
|
दन्तस्कवनानि
dantaskavanāni
|
Instrumental |
दन्तस्कवनेन
dantaskavanena
|
दन्तस्कवनाभ्याम्
dantaskavanābhyām
|
दन्तस्कवनैः
dantaskavanaiḥ
|
Dativo |
दन्तस्कवनाय
dantaskavanāya
|
दन्तस्कवनाभ्याम्
dantaskavanābhyām
|
दन्तस्कवनेभ्यः
dantaskavanebhyaḥ
|
Ablativo |
दन्तस्कवनात्
dantaskavanāt
|
दन्तस्कवनाभ्याम्
dantaskavanābhyām
|
दन्तस्कवनेभ्यः
dantaskavanebhyaḥ
|
Genitivo |
दन्तस्कवनस्य
dantaskavanasya
|
दन्तस्कवनयोः
dantaskavanayoḥ
|
दन्तस्कवनानाम्
dantaskavanānām
|
Locativo |
दन्तस्कवने
dantaskavane
|
दन्तस्कवनयोः
dantaskavanayoḥ
|
दन्तस्कवनेषु
dantaskavaneṣu
|