Sanskrit tools

Sanskrit declension


Declension of दन्तहीना dantahīnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तहीना dantahīnā
दन्तहीने dantahīne
दन्तहीनाः dantahīnāḥ
Vocative दन्तहीने dantahīne
दन्तहीने dantahīne
दन्तहीनाः dantahīnāḥ
Accusative दन्तहीनाम् dantahīnām
दन्तहीने dantahīne
दन्तहीनाः dantahīnāḥ
Instrumental दन्तहीनया dantahīnayā
दन्तहीनाभ्याम् dantahīnābhyām
दन्तहीनाभिः dantahīnābhiḥ
Dative दन्तहीनायै dantahīnāyai
दन्तहीनाभ्याम् dantahīnābhyām
दन्तहीनाभ्यः dantahīnābhyaḥ
Ablative दन्तहीनायाः dantahīnāyāḥ
दन्तहीनाभ्याम् dantahīnābhyām
दन्तहीनाभ्यः dantahīnābhyaḥ
Genitive दन्तहीनायाः dantahīnāyāḥ
दन्तहीनयोः dantahīnayoḥ
दन्तहीनानाम् dantahīnānām
Locative दन्तहीनायाम् dantahīnāyām
दन्तहीनयोः dantahīnayoḥ
दन्तहीनासु dantahīnāsu