| Singular | Dual | Plural |
Nominative |
दन्तहीना
dantahīnā
|
दन्तहीने
dantahīne
|
दन्तहीनाः
dantahīnāḥ
|
Vocative |
दन्तहीने
dantahīne
|
दन्तहीने
dantahīne
|
दन्तहीनाः
dantahīnāḥ
|
Accusative |
दन्तहीनाम्
dantahīnām
|
दन्तहीने
dantahīne
|
दन्तहीनाः
dantahīnāḥ
|
Instrumental |
दन्तहीनया
dantahīnayā
|
दन्तहीनाभ्याम्
dantahīnābhyām
|
दन्तहीनाभिः
dantahīnābhiḥ
|
Dative |
दन्तहीनायै
dantahīnāyai
|
दन्तहीनाभ्याम्
dantahīnābhyām
|
दन्तहीनाभ्यः
dantahīnābhyaḥ
|
Ablative |
दन्तहीनायाः
dantahīnāyāḥ
|
दन्तहीनाभ्याम्
dantahīnābhyām
|
दन्तहीनाभ्यः
dantahīnābhyaḥ
|
Genitive |
दन्तहीनायाः
dantahīnāyāḥ
|
दन्तहीनयोः
dantahīnayoḥ
|
दन्तहीनानाम्
dantahīnānām
|
Locative |
दन्तहीनायाम्
dantahīnāyām
|
दन्तहीनयोः
dantahīnayoḥ
|
दन्तहीनासु
dantahīnāsu
|