| Singular | Dual | Plural |
Nominativo |
दन्तहीना
dantahīnā
|
दन्तहीने
dantahīne
|
दन्तहीनाः
dantahīnāḥ
|
Vocativo |
दन्तहीने
dantahīne
|
दन्तहीने
dantahīne
|
दन्तहीनाः
dantahīnāḥ
|
Acusativo |
दन्तहीनाम्
dantahīnām
|
दन्तहीने
dantahīne
|
दन्तहीनाः
dantahīnāḥ
|
Instrumental |
दन्तहीनया
dantahīnayā
|
दन्तहीनाभ्याम्
dantahīnābhyām
|
दन्तहीनाभिः
dantahīnābhiḥ
|
Dativo |
दन्तहीनायै
dantahīnāyai
|
दन्तहीनाभ्याम्
dantahīnābhyām
|
दन्तहीनाभ्यः
dantahīnābhyaḥ
|
Ablativo |
दन्तहीनायाः
dantahīnāyāḥ
|
दन्तहीनाभ्याम्
dantahīnābhyām
|
दन्तहीनाभ्यः
dantahīnābhyaḥ
|
Genitivo |
दन्तहीनायाः
dantahīnāyāḥ
|
दन्तहीनयोः
dantahīnayoḥ
|
दन्तहीनानाम्
dantahīnānām
|
Locativo |
दन्तहीनायाम्
dantahīnāyām
|
दन्तहीनयोः
dantahīnayoḥ
|
दन्तहीनासु
dantahīnāsu
|