Sanskrit tools

Sanskrit declension


Declension of दन्ताग्रीया dantāgrīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्ताग्रीया dantāgrīyā
दन्ताग्रीये dantāgrīye
दन्ताग्रीयाः dantāgrīyāḥ
Vocative दन्ताग्रीये dantāgrīye
दन्ताग्रीये dantāgrīye
दन्ताग्रीयाः dantāgrīyāḥ
Accusative दन्ताग्रीयाम् dantāgrīyām
दन्ताग्रीये dantāgrīye
दन्ताग्रीयाः dantāgrīyāḥ
Instrumental दन्ताग्रीयया dantāgrīyayā
दन्ताग्रीयाभ्याम् dantāgrīyābhyām
दन्ताग्रीयाभिः dantāgrīyābhiḥ
Dative दन्ताग्रीयायै dantāgrīyāyai
दन्ताग्रीयाभ्याम् dantāgrīyābhyām
दन्ताग्रीयाभ्यः dantāgrīyābhyaḥ
Ablative दन्ताग्रीयायाः dantāgrīyāyāḥ
दन्ताग्रीयाभ्याम् dantāgrīyābhyām
दन्ताग्रीयाभ्यः dantāgrīyābhyaḥ
Genitive दन्ताग्रीयायाः dantāgrīyāyāḥ
दन्ताग्रीययोः dantāgrīyayoḥ
दन्ताग्रीयाणाम् dantāgrīyāṇām
Locative दन्ताग्रीयायाम् dantāgrīyāyām
दन्ताग्रीययोः dantāgrīyayoḥ
दन्ताग्रीयासु dantāgrīyāsu