| Singular | Dual | Plural |
Nominativo |
दन्ताग्रीया
dantāgrīyā
|
दन्ताग्रीये
dantāgrīye
|
दन्ताग्रीयाः
dantāgrīyāḥ
|
Vocativo |
दन्ताग्रीये
dantāgrīye
|
दन्ताग्रीये
dantāgrīye
|
दन्ताग्रीयाः
dantāgrīyāḥ
|
Acusativo |
दन्ताग्रीयाम्
dantāgrīyām
|
दन्ताग्रीये
dantāgrīye
|
दन्ताग्रीयाः
dantāgrīyāḥ
|
Instrumental |
दन्ताग्रीयया
dantāgrīyayā
|
दन्ताग्रीयाभ्याम्
dantāgrīyābhyām
|
दन्ताग्रीयाभिः
dantāgrīyābhiḥ
|
Dativo |
दन्ताग्रीयायै
dantāgrīyāyai
|
दन्ताग्रीयाभ्याम्
dantāgrīyābhyām
|
दन्ताग्रीयाभ्यः
dantāgrīyābhyaḥ
|
Ablativo |
दन्ताग्रीयायाः
dantāgrīyāyāḥ
|
दन्ताग्रीयाभ्याम्
dantāgrīyābhyām
|
दन्ताग्रीयाभ्यः
dantāgrīyābhyaḥ
|
Genitivo |
दन्ताग्रीयायाः
dantāgrīyāyāḥ
|
दन्ताग्रीययोः
dantāgrīyayoḥ
|
दन्ताग्रीयाणाम्
dantāgrīyāṇām
|
Locativo |
दन्ताग्रीयायाम्
dantāgrīyāyām
|
दन्ताग्रीययोः
dantāgrīyayoḥ
|
दन्ताग्रीयासु
dantāgrīyāsu
|