Sanskrit tools

Sanskrit declension


Declension of दन्ताघात dantāghāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्ताघातः dantāghātaḥ
दन्ताघातौ dantāghātau
दन्ताघाताः dantāghātāḥ
Vocative दन्ताघात dantāghāta
दन्ताघातौ dantāghātau
दन्ताघाताः dantāghātāḥ
Accusative दन्ताघातम् dantāghātam
दन्ताघातौ dantāghātau
दन्ताघातान् dantāghātān
Instrumental दन्ताघातेन dantāghātena
दन्ताघाताभ्याम् dantāghātābhyām
दन्ताघातैः dantāghātaiḥ
Dative दन्ताघाताय dantāghātāya
दन्ताघाताभ्याम् dantāghātābhyām
दन्ताघातेभ्यः dantāghātebhyaḥ
Ablative दन्ताघातात् dantāghātāt
दन्ताघाताभ्याम् dantāghātābhyām
दन्ताघातेभ्यः dantāghātebhyaḥ
Genitive दन्ताघातस्य dantāghātasya
दन्ताघातयोः dantāghātayoḥ
दन्ताघातानाम् dantāghātānām
Locative दन्ताघाते dantāghāte
दन्ताघातयोः dantāghātayoḥ
दन्ताघातेषु dantāghāteṣu