| Singular | Dual | Plural |
Nominative |
दन्ताघातः
dantāghātaḥ
|
दन्ताघातौ
dantāghātau
|
दन्ताघाताः
dantāghātāḥ
|
Vocative |
दन्ताघात
dantāghāta
|
दन्ताघातौ
dantāghātau
|
दन्ताघाताः
dantāghātāḥ
|
Accusative |
दन्ताघातम्
dantāghātam
|
दन्ताघातौ
dantāghātau
|
दन्ताघातान्
dantāghātān
|
Instrumental |
दन्ताघातेन
dantāghātena
|
दन्ताघाताभ्याम्
dantāghātābhyām
|
दन्ताघातैः
dantāghātaiḥ
|
Dative |
दन्ताघाताय
dantāghātāya
|
दन्ताघाताभ्याम्
dantāghātābhyām
|
दन्ताघातेभ्यः
dantāghātebhyaḥ
|
Ablative |
दन्ताघातात्
dantāghātāt
|
दन्ताघाताभ्याम्
dantāghātābhyām
|
दन्ताघातेभ्यः
dantāghātebhyaḥ
|
Genitive |
दन्ताघातस्य
dantāghātasya
|
दन्ताघातयोः
dantāghātayoḥ
|
दन्ताघातानाम्
dantāghātānām
|
Locative |
दन्ताघाते
dantāghāte
|
दन्ताघातयोः
dantāghātayoḥ
|
दन्ताघातेषु
dantāghāteṣu
|