Herramientas de sánscrito

Declinación del sánscrito


Declinación de दन्ताघात dantāghāta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दन्ताघातः dantāghātaḥ
दन्ताघातौ dantāghātau
दन्ताघाताः dantāghātāḥ
Vocativo दन्ताघात dantāghāta
दन्ताघातौ dantāghātau
दन्ताघाताः dantāghātāḥ
Acusativo दन्ताघातम् dantāghātam
दन्ताघातौ dantāghātau
दन्ताघातान् dantāghātān
Instrumental दन्ताघातेन dantāghātena
दन्ताघाताभ्याम् dantāghātābhyām
दन्ताघातैः dantāghātaiḥ
Dativo दन्ताघाताय dantāghātāya
दन्ताघाताभ्याम् dantāghātābhyām
दन्ताघातेभ्यः dantāghātebhyaḥ
Ablativo दन्ताघातात् dantāghātāt
दन्ताघाताभ्याम् dantāghātābhyām
दन्ताघातेभ्यः dantāghātebhyaḥ
Genitivo दन्ताघातस्य dantāghātasya
दन्ताघातयोः dantāghātayoḥ
दन्ताघातानाम् dantāghātānām
Locativo दन्ताघाते dantāghāte
दन्ताघातयोः dantāghātayoḥ
दन्ताघातेषु dantāghāteṣu