Sanskrit tools

Sanskrit declension


Declension of दन्ताद dantāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तादः dantādaḥ
दन्तादौ dantādau
दन्तादाः dantādāḥ
Vocative दन्ताद dantāda
दन्तादौ dantādau
दन्तादाः dantādāḥ
Accusative दन्तादम् dantādam
दन्तादौ dantādau
दन्तादान् dantādān
Instrumental दन्तादेन dantādena
दन्तादाभ्याम् dantādābhyām
दन्तादैः dantādaiḥ
Dative दन्तादाय dantādāya
दन्तादाभ्याम् dantādābhyām
दन्तादेभ्यः dantādebhyaḥ
Ablative दन्तादात् dantādāt
दन्तादाभ्याम् dantādābhyām
दन्तादेभ्यः dantādebhyaḥ
Genitive दन्तादस्य dantādasya
दन्तादयोः dantādayoḥ
दन्तादानाम् dantādānām
Locative दन्तादे dantāde
दन्तादयोः dantādayoḥ
दन्तादेषु dantādeṣu