Singular | Dual | Plural | |
Nominativo |
दन्तादः
dantādaḥ |
दन्तादौ
dantādau |
दन्तादाः
dantādāḥ |
Vocativo |
दन्ताद
dantāda |
दन्तादौ
dantādau |
दन्तादाः
dantādāḥ |
Acusativo |
दन्तादम्
dantādam |
दन्तादौ
dantādau |
दन्तादान्
dantādān |
Instrumental |
दन्तादेन
dantādena |
दन्तादाभ्याम्
dantādābhyām |
दन्तादैः
dantādaiḥ |
Dativo |
दन्तादाय
dantādāya |
दन्तादाभ्याम्
dantādābhyām |
दन्तादेभ्यः
dantādebhyaḥ |
Ablativo |
दन्तादात्
dantādāt |
दन्तादाभ्याम्
dantādābhyām |
दन्तादेभ्यः
dantādebhyaḥ |
Genitivo |
दन्तादस्य
dantādasya |
दन्तादयोः
dantādayoḥ |
दन्तादानाम्
dantādānām |
Locativo |
दन्तादे
dantāde |
दन्तादयोः
dantādayoḥ |
दन्तादेषु
dantādeṣu |