Sanskrit tools

Sanskrit declension


Declension of दन्तादा dantādā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तादा dantādā
दन्तादे dantāde
दन्तादाः dantādāḥ
Vocative दन्तादे dantāde
दन्तादे dantāde
दन्तादाः dantādāḥ
Accusative दन्तादाम् dantādām
दन्तादे dantāde
दन्तादाः dantādāḥ
Instrumental दन्तादया dantādayā
दन्तादाभ्याम् dantādābhyām
दन्तादाभिः dantādābhiḥ
Dative दन्तादायै dantādāyai
दन्तादाभ्याम् dantādābhyām
दन्तादाभ्यः dantādābhyaḥ
Ablative दन्तादायाः dantādāyāḥ
दन्तादाभ्याम् dantādābhyām
दन्तादाभ्यः dantādābhyaḥ
Genitive दन्तादायाः dantādāyāḥ
दन्तादयोः dantādayoḥ
दन्तादानाम् dantādānām
Locative दन्तादायाम् dantādāyām
दन्तादयोः dantādayoḥ
दन्तादासु dantādāsu