Herramientas de sánscrito

Declinación del sánscrito


Declinación de दन्तादा dantādā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दन्तादा dantādā
दन्तादे dantāde
दन्तादाः dantādāḥ
Vocativo दन्तादे dantāde
दन्तादे dantāde
दन्तादाः dantādāḥ
Acusativo दन्तादाम् dantādām
दन्तादे dantāde
दन्तादाः dantādāḥ
Instrumental दन्तादया dantādayā
दन्तादाभ्याम् dantādābhyām
दन्तादाभिः dantādābhiḥ
Dativo दन्तादायै dantādāyai
दन्तादाभ्याम् dantādābhyām
दन्तादाभ्यः dantādābhyaḥ
Ablativo दन्तादायाः dantādāyāḥ
दन्तादाभ्याम् dantādābhyām
दन्तादाभ्यः dantādābhyaḥ
Genitivo दन्तादायाः dantādāyāḥ
दन्तादयोः dantādayoḥ
दन्तादानाम् dantādānām
Locativo दन्तादायाम् dantādāyām
दन्तादयोः dantādayoḥ
दन्तादासु dantādāsu