Singular | Dual | Plural | |
Nominativo |
दन्तादा
dantādā |
दन्तादे
dantāde |
दन्तादाः
dantādāḥ |
Vocativo |
दन्तादे
dantāde |
दन्तादे
dantāde |
दन्तादाः
dantādāḥ |
Acusativo |
दन्तादाम्
dantādām |
दन्तादे
dantāde |
दन्तादाः
dantādāḥ |
Instrumental |
दन्तादया
dantādayā |
दन्तादाभ्याम्
dantādābhyām |
दन्तादाभिः
dantādābhiḥ |
Dativo |
दन्तादायै
dantādāyai |
दन्तादाभ्याम्
dantādābhyām |
दन्तादाभ्यः
dantādābhyaḥ |
Ablativo |
दन्तादायाः
dantādāyāḥ |
दन्तादाभ्याम्
dantādābhyām |
दन्तादाभ्यः
dantādābhyaḥ |
Genitivo |
दन्तादायाः
dantādāyāḥ |
दन्तादयोः
dantādayoḥ |
दन्तादानाम्
dantādānām |
Locativo |
दन्तादायाम्
dantādāyām |
दन्तादयोः
dantādayoḥ |
दन्तादासु
dantādāsu |