Sanskrit tools

Sanskrit declension


Declension of दन्तान्तर dantāntara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तान्तरम् dantāntaram
दन्तान्तरे dantāntare
दन्तान्तराणि dantāntarāṇi
Vocative दन्तान्तर dantāntara
दन्तान्तरे dantāntare
दन्तान्तराणि dantāntarāṇi
Accusative दन्तान्तरम् dantāntaram
दन्तान्तरे dantāntare
दन्तान्तराणि dantāntarāṇi
Instrumental दन्तान्तरेण dantāntareṇa
दन्तान्तराभ्याम् dantāntarābhyām
दन्तान्तरैः dantāntaraiḥ
Dative दन्तान्तराय dantāntarāya
दन्तान्तराभ्याम् dantāntarābhyām
दन्तान्तरेभ्यः dantāntarebhyaḥ
Ablative दन्तान्तरात् dantāntarāt
दन्तान्तराभ्याम् dantāntarābhyām
दन्तान्तरेभ्यः dantāntarebhyaḥ
Genitive दन्तान्तरस्य dantāntarasya
दन्तान्तरयोः dantāntarayoḥ
दन्तान्तराणाम् dantāntarāṇām
Locative दन्तान्तरे dantāntare
दन्तान्तरयोः dantāntarayoḥ
दन्तान्तरेषु dantāntareṣu