Herramientas de sánscrito

Declinación del sánscrito


Declinación de दन्तान्तर dantāntara, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दन्तान्तरम् dantāntaram
दन्तान्तरे dantāntare
दन्तान्तराणि dantāntarāṇi
Vocativo दन्तान्तर dantāntara
दन्तान्तरे dantāntare
दन्तान्तराणि dantāntarāṇi
Acusativo दन्तान्तरम् dantāntaram
दन्तान्तरे dantāntare
दन्तान्तराणि dantāntarāṇi
Instrumental दन्तान्तरेण dantāntareṇa
दन्तान्तराभ्याम् dantāntarābhyām
दन्तान्तरैः dantāntaraiḥ
Dativo दन्तान्तराय dantāntarāya
दन्तान्तराभ्याम् dantāntarābhyām
दन्तान्तरेभ्यः dantāntarebhyaḥ
Ablativo दन्तान्तरात् dantāntarāt
दन्तान्तराभ्याम् dantāntarābhyām
दन्तान्तरेभ्यः dantāntarebhyaḥ
Genitivo दन्तान्तरस्य dantāntarasya
दन्तान्तरयोः dantāntarayoḥ
दन्तान्तराणाम् dantāntarāṇām
Locativo दन्तान्तरे dantāntare
दन्तान्तरयोः dantāntarayoḥ
दन्तान्तरेषु dantāntareṣu