Sanskrit tools

Sanskrit declension


Declension of दन्तान्तरधिष्ठिता dantāntaradhiṣṭhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तान्तरधिष्ठिता dantāntaradhiṣṭhitā
दन्तान्तरधिष्ठिते dantāntaradhiṣṭhite
दन्तान्तरधिष्ठिताः dantāntaradhiṣṭhitāḥ
Vocative दन्तान्तरधिष्ठिते dantāntaradhiṣṭhite
दन्तान्तरधिष्ठिते dantāntaradhiṣṭhite
दन्तान्तरधिष्ठिताः dantāntaradhiṣṭhitāḥ
Accusative दन्तान्तरधिष्ठिताम् dantāntaradhiṣṭhitām
दन्तान्तरधिष्ठिते dantāntaradhiṣṭhite
दन्तान्तरधिष्ठिताः dantāntaradhiṣṭhitāḥ
Instrumental दन्तान्तरधिष्ठितया dantāntaradhiṣṭhitayā
दन्तान्तरधिष्ठिताभ्याम् dantāntaradhiṣṭhitābhyām
दन्तान्तरधिष्ठिताभिः dantāntaradhiṣṭhitābhiḥ
Dative दन्तान्तरधिष्ठितायै dantāntaradhiṣṭhitāyai
दन्तान्तरधिष्ठिताभ्याम् dantāntaradhiṣṭhitābhyām
दन्तान्तरधिष्ठिताभ्यः dantāntaradhiṣṭhitābhyaḥ
Ablative दन्तान्तरधिष्ठितायाः dantāntaradhiṣṭhitāyāḥ
दन्तान्तरधिष्ठिताभ्याम् dantāntaradhiṣṭhitābhyām
दन्तान्तरधिष्ठिताभ्यः dantāntaradhiṣṭhitābhyaḥ
Genitive दन्तान्तरधिष्ठितायाः dantāntaradhiṣṭhitāyāḥ
दन्तान्तरधिष्ठितयोः dantāntaradhiṣṭhitayoḥ
दन्तान्तरधिष्ठितानाम् dantāntaradhiṣṭhitānām
Locative दन्तान्तरधिष्ठितायाम् dantāntaradhiṣṭhitāyām
दन्तान्तरधिष्ठितयोः dantāntaradhiṣṭhitayoḥ
दन्तान्तरधिष्ठितासु dantāntaradhiṣṭhitāsu