Herramientas de sánscrito

Declinación del sánscrito


Declinación de दन्तान्तरधिष्ठिता dantāntaradhiṣṭhitā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दन्तान्तरधिष्ठिता dantāntaradhiṣṭhitā
दन्तान्तरधिष्ठिते dantāntaradhiṣṭhite
दन्तान्तरधिष्ठिताः dantāntaradhiṣṭhitāḥ
Vocativo दन्तान्तरधिष्ठिते dantāntaradhiṣṭhite
दन्तान्तरधिष्ठिते dantāntaradhiṣṭhite
दन्तान्तरधिष्ठिताः dantāntaradhiṣṭhitāḥ
Acusativo दन्तान्तरधिष्ठिताम् dantāntaradhiṣṭhitām
दन्तान्तरधिष्ठिते dantāntaradhiṣṭhite
दन्तान्तरधिष्ठिताः dantāntaradhiṣṭhitāḥ
Instrumental दन्तान्तरधिष्ठितया dantāntaradhiṣṭhitayā
दन्तान्तरधिष्ठिताभ्याम् dantāntaradhiṣṭhitābhyām
दन्तान्तरधिष्ठिताभिः dantāntaradhiṣṭhitābhiḥ
Dativo दन्तान्तरधिष्ठितायै dantāntaradhiṣṭhitāyai
दन्तान्तरधिष्ठिताभ्याम् dantāntaradhiṣṭhitābhyām
दन्तान्तरधिष्ठिताभ्यः dantāntaradhiṣṭhitābhyaḥ
Ablativo दन्तान्तरधिष्ठितायाः dantāntaradhiṣṭhitāyāḥ
दन्तान्तरधिष्ठिताभ्याम् dantāntaradhiṣṭhitābhyām
दन्तान्तरधिष्ठिताभ्यः dantāntaradhiṣṭhitābhyaḥ
Genitivo दन्तान्तरधिष्ठितायाः dantāntaradhiṣṭhitāyāḥ
दन्तान्तरधिष्ठितयोः dantāntaradhiṣṭhitayoḥ
दन्तान्तरधिष्ठितानाम् dantāntaradhiṣṭhitānām
Locativo दन्तान्तरधिष्ठितायाम् dantāntaradhiṣṭhitāyām
दन्तान्तरधिष्ठितयोः dantāntaradhiṣṭhitayoḥ
दन्तान्तरधिष्ठितासु dantāntaradhiṣṭhitāsu