| Singular | Dual | Plural |
Nominativo |
दन्तान्तरधिष्ठिता
dantāntaradhiṣṭhitā
|
दन्तान्तरधिष्ठिते
dantāntaradhiṣṭhite
|
दन्तान्तरधिष्ठिताः
dantāntaradhiṣṭhitāḥ
|
Vocativo |
दन्तान्तरधिष्ठिते
dantāntaradhiṣṭhite
|
दन्तान्तरधिष्ठिते
dantāntaradhiṣṭhite
|
दन्तान्तरधिष्ठिताः
dantāntaradhiṣṭhitāḥ
|
Acusativo |
दन्तान्तरधिष्ठिताम्
dantāntaradhiṣṭhitām
|
दन्तान्तरधिष्ठिते
dantāntaradhiṣṭhite
|
दन्तान्तरधिष्ठिताः
dantāntaradhiṣṭhitāḥ
|
Instrumental |
दन्तान्तरधिष्ठितया
dantāntaradhiṣṭhitayā
|
दन्तान्तरधिष्ठिताभ्याम्
dantāntaradhiṣṭhitābhyām
|
दन्तान्तरधिष्ठिताभिः
dantāntaradhiṣṭhitābhiḥ
|
Dativo |
दन्तान्तरधिष्ठितायै
dantāntaradhiṣṭhitāyai
|
दन्तान्तरधिष्ठिताभ्याम्
dantāntaradhiṣṭhitābhyām
|
दन्तान्तरधिष्ठिताभ्यः
dantāntaradhiṣṭhitābhyaḥ
|
Ablativo |
दन्तान्तरधिष्ठितायाः
dantāntaradhiṣṭhitāyāḥ
|
दन्तान्तरधिष्ठिताभ्याम्
dantāntaradhiṣṭhitābhyām
|
दन्तान्तरधिष्ठिताभ्यः
dantāntaradhiṣṭhitābhyaḥ
|
Genitivo |
दन्तान्तरधिष्ठितायाः
dantāntaradhiṣṭhitāyāḥ
|
दन्तान्तरधिष्ठितयोः
dantāntaradhiṣṭhitayoḥ
|
दन्तान्तरधिष्ठितानाम्
dantāntaradhiṣṭhitānām
|
Locativo |
दन्तान्तरधिष्ठितायाम्
dantāntaradhiṣṭhitāyām
|
दन्तान्तरधिष्ठितयोः
dantāntaradhiṣṭhitayoḥ
|
दन्तान्तरधिष्ठितासु
dantāntaradhiṣṭhitāsu
|