Sanskrit tools

Sanskrit declension


Declension of दन्तालि dantāli, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तालिः dantāliḥ
दन्ताली dantālī
दन्तालयः dantālayaḥ
Vocative दन्ताले dantāle
दन्ताली dantālī
दन्तालयः dantālayaḥ
Accusative दन्तालिम् dantālim
दन्ताली dantālī
दन्तालीः dantālīḥ
Instrumental दन्ताल्या dantālyā
दन्तालिभ्याम् dantālibhyām
दन्तालिभिः dantālibhiḥ
Dative दन्तालये dantālaye
दन्ताल्यै dantālyai
दन्तालिभ्याम् dantālibhyām
दन्तालिभ्यः dantālibhyaḥ
Ablative दन्तालेः dantāleḥ
दन्ताल्याः dantālyāḥ
दन्तालिभ्याम् dantālibhyām
दन्तालिभ्यः dantālibhyaḥ
Genitive दन्तालेः dantāleḥ
दन्ताल्याः dantālyāḥ
दन्ताल्योः dantālyoḥ
दन्तालीनाम् dantālīnām
Locative दन्तालौ dantālau
दन्ताल्याम् dantālyām
दन्ताल्योः dantālyoḥ
दन्तालिषु dantāliṣu