Singular | Dual | Plural | |
Nominativo |
दन्तालिः
dantāliḥ |
दन्ताली
dantālī |
दन्तालयः
dantālayaḥ |
Vocativo |
दन्ताले
dantāle |
दन्ताली
dantālī |
दन्तालयः
dantālayaḥ |
Acusativo |
दन्तालिम्
dantālim |
दन्ताली
dantālī |
दन्तालीः
dantālīḥ |
Instrumental |
दन्ताल्या
dantālyā |
दन्तालिभ्याम्
dantālibhyām |
दन्तालिभिः
dantālibhiḥ |
Dativo |
दन्तालये
dantālaye दन्ताल्यै dantālyai |
दन्तालिभ्याम्
dantālibhyām |
दन्तालिभ्यः
dantālibhyaḥ |
Ablativo |
दन्तालेः
dantāleḥ दन्ताल्याः dantālyāḥ |
दन्तालिभ्याम्
dantālibhyām |
दन्तालिभ्यः
dantālibhyaḥ |
Genitivo |
दन्तालेः
dantāleḥ दन्ताल्याः dantālyāḥ |
दन्ताल्योः
dantālyoḥ |
दन्तालीनाम्
dantālīnām |
Locativo |
दन्तालौ
dantālau दन्ताल्याम् dantālyām |
दन्ताल्योः
dantālyoḥ |
दन्तालिषु
dantāliṣu |