Sanskrit tools

Sanskrit declension


Declension of दन्तोच्छिष्ट dantocchiṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तोच्छिष्टम् dantocchiṣṭam
दन्तोच्छिष्टे dantocchiṣṭe
दन्तोच्छिष्टानि dantocchiṣṭāni
Vocative दन्तोच्छिष्ट dantocchiṣṭa
दन्तोच्छिष्टे dantocchiṣṭe
दन्तोच्छिष्टानि dantocchiṣṭāni
Accusative दन्तोच्छिष्टम् dantocchiṣṭam
दन्तोच्छिष्टे dantocchiṣṭe
दन्तोच्छिष्टानि dantocchiṣṭāni
Instrumental दन्तोच्छिष्टेन dantocchiṣṭena
दन्तोच्छिष्टाभ्याम् dantocchiṣṭābhyām
दन्तोच्छिष्टैः dantocchiṣṭaiḥ
Dative दन्तोच्छिष्टाय dantocchiṣṭāya
दन्तोच्छिष्टाभ्याम् dantocchiṣṭābhyām
दन्तोच्छिष्टेभ्यः dantocchiṣṭebhyaḥ
Ablative दन्तोच्छिष्टात् dantocchiṣṭāt
दन्तोच्छिष्टाभ्याम् dantocchiṣṭābhyām
दन्तोच्छिष्टेभ्यः dantocchiṣṭebhyaḥ
Genitive दन्तोच्छिष्टस्य dantocchiṣṭasya
दन्तोच्छिष्टयोः dantocchiṣṭayoḥ
दन्तोच्छिष्टानाम् dantocchiṣṭānām
Locative दन्तोच्छिष्टे dantocchiṣṭe
दन्तोच्छिष्टयोः dantocchiṣṭayoḥ
दन्तोच्छिष्टेषु dantocchiṣṭeṣu