| Singular | Dual | Plural |
Nominativo |
दन्तोच्छिष्टम्
dantocchiṣṭam
|
दन्तोच्छिष्टे
dantocchiṣṭe
|
दन्तोच्छिष्टानि
dantocchiṣṭāni
|
Vocativo |
दन्तोच्छिष्ट
dantocchiṣṭa
|
दन्तोच्छिष्टे
dantocchiṣṭe
|
दन्तोच्छिष्टानि
dantocchiṣṭāni
|
Acusativo |
दन्तोच्छिष्टम्
dantocchiṣṭam
|
दन्तोच्छिष्टे
dantocchiṣṭe
|
दन्तोच्छिष्टानि
dantocchiṣṭāni
|
Instrumental |
दन्तोच्छिष्टेन
dantocchiṣṭena
|
दन्तोच्छिष्टाभ्याम्
dantocchiṣṭābhyām
|
दन्तोच्छिष्टैः
dantocchiṣṭaiḥ
|
Dativo |
दन्तोच्छिष्टाय
dantocchiṣṭāya
|
दन्तोच्छिष्टाभ्याम्
dantocchiṣṭābhyām
|
दन्तोच्छिष्टेभ्यः
dantocchiṣṭebhyaḥ
|
Ablativo |
दन्तोच्छिष्टात्
dantocchiṣṭāt
|
दन्तोच्छिष्टाभ्याम्
dantocchiṣṭābhyām
|
दन्तोच्छिष्टेभ्यः
dantocchiṣṭebhyaḥ
|
Genitivo |
दन्तोच्छिष्टस्य
dantocchiṣṭasya
|
दन्तोच्छिष्टयोः
dantocchiṣṭayoḥ
|
दन्तोच्छिष्टानाम्
dantocchiṣṭānām
|
Locativo |
दन्तोच्छिष्टे
dantocchiṣṭe
|
दन्तोच्छिष्टयोः
dantocchiṣṭayoḥ
|
दन्तोच्छिष्टेषु
dantocchiṣṭeṣu
|