Ferramentas de sânscrito

Declinação do sânscrito


Declinação de दन्तोच्छिष्ट dantocchiṣṭa, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दन्तोच्छिष्टम् dantocchiṣṭam
दन्तोच्छिष्टे dantocchiṣṭe
दन्तोच्छिष्टानि dantocchiṣṭāni
Vocativo दन्तोच्छिष्ट dantocchiṣṭa
दन्तोच्छिष्टे dantocchiṣṭe
दन्तोच्छिष्टानि dantocchiṣṭāni
Acusativo दन्तोच्छिष्टम् dantocchiṣṭam
दन्तोच्छिष्टे dantocchiṣṭe
दन्तोच्छिष्टानि dantocchiṣṭāni
Instrumental दन्तोच्छिष्टेन dantocchiṣṭena
दन्तोच्छिष्टाभ्याम् dantocchiṣṭābhyām
दन्तोच्छिष्टैः dantocchiṣṭaiḥ
Dativo दन्तोच्छिष्टाय dantocchiṣṭāya
दन्तोच्छिष्टाभ्याम् dantocchiṣṭābhyām
दन्तोच्छिष्टेभ्यः dantocchiṣṭebhyaḥ
Ablativo दन्तोच्छिष्टात् dantocchiṣṭāt
दन्तोच्छिष्टाभ्याम् dantocchiṣṭābhyām
दन्तोच्छिष्टेभ्यः dantocchiṣṭebhyaḥ
Genitivo दन्तोच्छिष्टस्य dantocchiṣṭasya
दन्तोच्छिष्टयोः dantocchiṣṭayoḥ
दन्तोच्छिष्टानाम् dantocchiṣṭānām
Locativo दन्तोच्छिष्टे dantocchiṣṭe
दन्तोच्छिष्टयोः dantocchiṣṭayoḥ
दन्तोच्छिष्टेषु dantocchiṣṭeṣu