Sanskrit tools

Sanskrit declension


Declension of दन्तोद्भेद dantodbheda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तोद्भेदः dantodbhedaḥ
दन्तोद्भेदौ dantodbhedau
दन्तोद्भेदाः dantodbhedāḥ
Vocative दन्तोद्भेद dantodbheda
दन्तोद्भेदौ dantodbhedau
दन्तोद्भेदाः dantodbhedāḥ
Accusative दन्तोद्भेदम् dantodbhedam
दन्तोद्भेदौ dantodbhedau
दन्तोद्भेदान् dantodbhedān
Instrumental दन्तोद्भेदेन dantodbhedena
दन्तोद्भेदाभ्याम् dantodbhedābhyām
दन्तोद्भेदैः dantodbhedaiḥ
Dative दन्तोद्भेदाय dantodbhedāya
दन्तोद्भेदाभ्याम् dantodbhedābhyām
दन्तोद्भेदेभ्यः dantodbhedebhyaḥ
Ablative दन्तोद्भेदात् dantodbhedāt
दन्तोद्भेदाभ्याम् dantodbhedābhyām
दन्तोद्भेदेभ्यः dantodbhedebhyaḥ
Genitive दन्तोद्भेदस्य dantodbhedasya
दन्तोद्भेदयोः dantodbhedayoḥ
दन्तोद्भेदानाम् dantodbhedānām
Locative दन्तोद्भेदे dantodbhede
दन्तोद्भेदयोः dantodbhedayoḥ
दन्तोद्भेदेषु dantodbhedeṣu