| Singular | Dual | Plural |
Nominative |
दन्तोद्भेदः
dantodbhedaḥ
|
दन्तोद्भेदौ
dantodbhedau
|
दन्तोद्भेदाः
dantodbhedāḥ
|
Vocative |
दन्तोद्भेद
dantodbheda
|
दन्तोद्भेदौ
dantodbhedau
|
दन्तोद्भेदाः
dantodbhedāḥ
|
Accusative |
दन्तोद्भेदम्
dantodbhedam
|
दन्तोद्भेदौ
dantodbhedau
|
दन्तोद्भेदान्
dantodbhedān
|
Instrumental |
दन्तोद्भेदेन
dantodbhedena
|
दन्तोद्भेदाभ्याम्
dantodbhedābhyām
|
दन्तोद्भेदैः
dantodbhedaiḥ
|
Dative |
दन्तोद्भेदाय
dantodbhedāya
|
दन्तोद्भेदाभ्याम्
dantodbhedābhyām
|
दन्तोद्भेदेभ्यः
dantodbhedebhyaḥ
|
Ablative |
दन्तोद्भेदात्
dantodbhedāt
|
दन्तोद्भेदाभ्याम्
dantodbhedābhyām
|
दन्तोद्भेदेभ्यः
dantodbhedebhyaḥ
|
Genitive |
दन्तोद्भेदस्य
dantodbhedasya
|
दन्तोद्भेदयोः
dantodbhedayoḥ
|
दन्तोद्भेदानाम्
dantodbhedānām
|
Locative |
दन्तोद्भेदे
dantodbhede
|
दन्तोद्भेदयोः
dantodbhedayoḥ
|
दन्तोद्भेदेषु
dantodbhedeṣu
|