Herramientas de sánscrito

Declinación del sánscrito


Declinación de दन्तोद्भेद dantodbheda, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दन्तोद्भेदः dantodbhedaḥ
दन्तोद्भेदौ dantodbhedau
दन्तोद्भेदाः dantodbhedāḥ
Vocativo दन्तोद्भेद dantodbheda
दन्तोद्भेदौ dantodbhedau
दन्तोद्भेदाः dantodbhedāḥ
Acusativo दन्तोद्भेदम् dantodbhedam
दन्तोद्भेदौ dantodbhedau
दन्तोद्भेदान् dantodbhedān
Instrumental दन्तोद्भेदेन dantodbhedena
दन्तोद्भेदाभ्याम् dantodbhedābhyām
दन्तोद्भेदैः dantodbhedaiḥ
Dativo दन्तोद्भेदाय dantodbhedāya
दन्तोद्भेदाभ्याम् dantodbhedābhyām
दन्तोद्भेदेभ्यः dantodbhedebhyaḥ
Ablativo दन्तोद्भेदात् dantodbhedāt
दन्तोद्भेदाभ्याम् dantodbhedābhyām
दन्तोद्भेदेभ्यः dantodbhedebhyaḥ
Genitivo दन्तोद्भेदस्य dantodbhedasya
दन्तोद्भेदयोः dantodbhedayoḥ
दन्तोद्भेदानाम् dantodbhedānām
Locativo दन्तोद्भेदे dantodbhede
दन्तोद्भेदयोः dantodbhedayoḥ
दन्तोद्भेदेषु dantodbhedeṣu