Sanskrit tools

Sanskrit declension


Declension of दन्तोलूखलिका dantolūkhalikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तोलूखलिका dantolūkhalikā
दन्तोलूखलिके dantolūkhalike
दन्तोलूखलिकाः dantolūkhalikāḥ
Vocative दन्तोलूखलिके dantolūkhalike
दन्तोलूखलिके dantolūkhalike
दन्तोलूखलिकाः dantolūkhalikāḥ
Accusative दन्तोलूखलिकाम् dantolūkhalikām
दन्तोलूखलिके dantolūkhalike
दन्तोलूखलिकाः dantolūkhalikāḥ
Instrumental दन्तोलूखलिकया dantolūkhalikayā
दन्तोलूखलिकाभ्याम् dantolūkhalikābhyām
दन्तोलूखलिकाभिः dantolūkhalikābhiḥ
Dative दन्तोलूखलिकायै dantolūkhalikāyai
दन्तोलूखलिकाभ्याम् dantolūkhalikābhyām
दन्तोलूखलिकाभ्यः dantolūkhalikābhyaḥ
Ablative दन्तोलूखलिकायाः dantolūkhalikāyāḥ
दन्तोलूखलिकाभ्याम् dantolūkhalikābhyām
दन्तोलूखलिकाभ्यः dantolūkhalikābhyaḥ
Genitive दन्तोलूखलिकायाः dantolūkhalikāyāḥ
दन्तोलूखलिकयोः dantolūkhalikayoḥ
दन्तोलूखलिकानाम् dantolūkhalikānām
Locative दन्तोलूखलिकायाम् dantolūkhalikāyām
दन्तोलूखलिकयोः dantolūkhalikayoḥ
दन्तोलूखलिकासु dantolūkhalikāsu