Herramientas de sánscrito

Declinación del sánscrito


Declinación de दन्तोलूखलिका dantolūkhalikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दन्तोलूखलिका dantolūkhalikā
दन्तोलूखलिके dantolūkhalike
दन्तोलूखलिकाः dantolūkhalikāḥ
Vocativo दन्तोलूखलिके dantolūkhalike
दन्तोलूखलिके dantolūkhalike
दन्तोलूखलिकाः dantolūkhalikāḥ
Acusativo दन्तोलूखलिकाम् dantolūkhalikām
दन्तोलूखलिके dantolūkhalike
दन्तोलूखलिकाः dantolūkhalikāḥ
Instrumental दन्तोलूखलिकया dantolūkhalikayā
दन्तोलूखलिकाभ्याम् dantolūkhalikābhyām
दन्तोलूखलिकाभिः dantolūkhalikābhiḥ
Dativo दन्तोलूखलिकायै dantolūkhalikāyai
दन्तोलूखलिकाभ्याम् dantolūkhalikābhyām
दन्तोलूखलिकाभ्यः dantolūkhalikābhyaḥ
Ablativo दन्तोलूखलिकायाः dantolūkhalikāyāḥ
दन्तोलूखलिकाभ्याम् dantolūkhalikābhyām
दन्तोलूखलिकाभ्यः dantolūkhalikābhyaḥ
Genitivo दन्तोलूखलिकायाः dantolūkhalikāyāḥ
दन्तोलूखलिकयोः dantolūkhalikayoḥ
दन्तोलूखलिकानाम् dantolūkhalikānām
Locativo दन्तोलूखलिकायाम् dantolūkhalikāyām
दन्तोलूखलिकयोः dantolūkhalikayoḥ
दन्तोलूखलिकासु dantolūkhalikāsu