Sanskrit tools

Sanskrit declension


Declension of दन्तौष्ठका dantauṣṭhakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तौष्ठका dantauṣṭhakā
दन्तौष्ठके dantauṣṭhake
दन्तौष्ठकाः dantauṣṭhakāḥ
Vocative दन्तौष्ठके dantauṣṭhake
दन्तौष्ठके dantauṣṭhake
दन्तौष्ठकाः dantauṣṭhakāḥ
Accusative दन्तौष्ठकाम् dantauṣṭhakām
दन्तौष्ठके dantauṣṭhake
दन्तौष्ठकाः dantauṣṭhakāḥ
Instrumental दन्तौष्ठकया dantauṣṭhakayā
दन्तौष्ठकाभ्याम् dantauṣṭhakābhyām
दन्तौष्ठकाभिः dantauṣṭhakābhiḥ
Dative दन्तौष्ठकायै dantauṣṭhakāyai
दन्तौष्ठकाभ्याम् dantauṣṭhakābhyām
दन्तौष्ठकाभ्यः dantauṣṭhakābhyaḥ
Ablative दन्तौष्ठकायाः dantauṣṭhakāyāḥ
दन्तौष्ठकाभ्याम् dantauṣṭhakābhyām
दन्तौष्ठकाभ्यः dantauṣṭhakābhyaḥ
Genitive दन्तौष्ठकायाः dantauṣṭhakāyāḥ
दन्तौष्ठकयोः dantauṣṭhakayoḥ
दन्तौष्ठकानाम् dantauṣṭhakānām
Locative दन्तौष्ठकायाम् dantauṣṭhakāyām
दन्तौष्ठकयोः dantauṣṭhakayoḥ
दन्तौष्ठकासु dantauṣṭhakāsu