Herramientas de sánscrito

Declinación del sánscrito


Declinación de दन्तौष्ठका dantauṣṭhakā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दन्तौष्ठका dantauṣṭhakā
दन्तौष्ठके dantauṣṭhake
दन्तौष्ठकाः dantauṣṭhakāḥ
Vocativo दन्तौष्ठके dantauṣṭhake
दन्तौष्ठके dantauṣṭhake
दन्तौष्ठकाः dantauṣṭhakāḥ
Acusativo दन्तौष्ठकाम् dantauṣṭhakām
दन्तौष्ठके dantauṣṭhake
दन्तौष्ठकाः dantauṣṭhakāḥ
Instrumental दन्तौष्ठकया dantauṣṭhakayā
दन्तौष्ठकाभ्याम् dantauṣṭhakābhyām
दन्तौष्ठकाभिः dantauṣṭhakābhiḥ
Dativo दन्तौष्ठकायै dantauṣṭhakāyai
दन्तौष्ठकाभ्याम् dantauṣṭhakābhyām
दन्तौष्ठकाभ्यः dantauṣṭhakābhyaḥ
Ablativo दन्तौष्ठकायाः dantauṣṭhakāyāḥ
दन्तौष्ठकाभ्याम् dantauṣṭhakābhyām
दन्तौष्ठकाभ्यः dantauṣṭhakābhyaḥ
Genitivo दन्तौष्ठकायाः dantauṣṭhakāyāḥ
दन्तौष्ठकयोः dantauṣṭhakayoḥ
दन्तौष्ठकानाम् dantauṣṭhakānām
Locativo दन्तौष्ठकायाम् dantauṣṭhakāyām
दन्तौष्ठकयोः dantauṣṭhakayoḥ
दन्तौष्ठकासु dantauṣṭhakāsu