Singular | Dual | Plural | |
Nominative |
अक्षोभा
akṣobhā |
अक्षोभे
akṣobhe |
अक्षोभाः
akṣobhāḥ |
Vocative |
अक्षोभे
akṣobhe |
अक्षोभे
akṣobhe |
अक्षोभाः
akṣobhāḥ |
Accusative |
अक्षोभाम्
akṣobhām |
अक्षोभे
akṣobhe |
अक्षोभाः
akṣobhāḥ |
Instrumental |
अक्षोभया
akṣobhayā |
अक्षोभाभ्याम्
akṣobhābhyām |
अक्षोभाभिः
akṣobhābhiḥ |
Dative |
अक्षोभायै
akṣobhāyai |
अक्षोभाभ्याम्
akṣobhābhyām |
अक्षोभाभ्यः
akṣobhābhyaḥ |
Ablative |
अक्षोभायाः
akṣobhāyāḥ |
अक्षोभाभ्याम्
akṣobhābhyām |
अक्षोभाभ्यः
akṣobhābhyaḥ |
Genitive |
अक्षोभायाः
akṣobhāyāḥ |
अक्षोभयोः
akṣobhayoḥ |
अक्षोभाणाम्
akṣobhāṇām |
Locative |
अक्षोभायाम्
akṣobhāyām |
अक्षोभयोः
akṣobhayoḥ |
अक्षोभासु
akṣobhāsu |