Singular | Dual | Plural | |
Nominativo |
अक्षोभा
akṣobhā |
अक्षोभे
akṣobhe |
अक्षोभाः
akṣobhāḥ |
Vocativo |
अक्षोभे
akṣobhe |
अक्षोभे
akṣobhe |
अक्षोभाः
akṣobhāḥ |
Acusativo |
अक्षोभाम्
akṣobhām |
अक्षोभे
akṣobhe |
अक्षोभाः
akṣobhāḥ |
Instrumental |
अक्षोभया
akṣobhayā |
अक्षोभाभ्याम्
akṣobhābhyām |
अक्षोभाभिः
akṣobhābhiḥ |
Dativo |
अक्षोभायै
akṣobhāyai |
अक्षोभाभ्याम्
akṣobhābhyām |
अक्षोभाभ्यः
akṣobhābhyaḥ |
Ablativo |
अक्षोभायाः
akṣobhāyāḥ |
अक्षोभाभ्याम्
akṣobhābhyām |
अक्षोभाभ्यः
akṣobhābhyaḥ |
Genitivo |
अक्षोभायाः
akṣobhāyāḥ |
अक्षोभयोः
akṣobhayoḥ |
अक्षोभाणाम्
akṣobhāṇām |
Locativo |
अक्षोभायाम्
akṣobhāyām |
अक्षोभयोः
akṣobhayoḥ |
अक्षोभासु
akṣobhāsu |