Sanskrit tools

Sanskrit declension


Declension of दन्तावल dantāvala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तावलः dantāvalaḥ
दन्तावलौ dantāvalau
दन्तावलाः dantāvalāḥ
Vocative दन्तावल dantāvala
दन्तावलौ dantāvalau
दन्तावलाः dantāvalāḥ
Accusative दन्तावलम् dantāvalam
दन्तावलौ dantāvalau
दन्तावलान् dantāvalān
Instrumental दन्तावलेन dantāvalena
दन्तावलाभ्याम् dantāvalābhyām
दन्तावलैः dantāvalaiḥ
Dative दन्तावलाय dantāvalāya
दन्तावलाभ्याम् dantāvalābhyām
दन्तावलेभ्यः dantāvalebhyaḥ
Ablative दन्तावलात् dantāvalāt
दन्तावलाभ्याम् dantāvalābhyām
दन्तावलेभ्यः dantāvalebhyaḥ
Genitive दन्तावलस्य dantāvalasya
दन्तावलयोः dantāvalayoḥ
दन्तावलानाम् dantāvalānām
Locative दन्तावले dantāvale
दन्तावलयोः dantāvalayoḥ
दन्तावलेषु dantāvaleṣu