| Singular | Dual | Plural |
Nominativo |
दन्तावलः
dantāvalaḥ
|
दन्तावलौ
dantāvalau
|
दन्तावलाः
dantāvalāḥ
|
Vocativo |
दन्तावल
dantāvala
|
दन्तावलौ
dantāvalau
|
दन्तावलाः
dantāvalāḥ
|
Acusativo |
दन्तावलम्
dantāvalam
|
दन्तावलौ
dantāvalau
|
दन्तावलान्
dantāvalān
|
Instrumental |
दन्तावलेन
dantāvalena
|
दन्तावलाभ्याम्
dantāvalābhyām
|
दन्तावलैः
dantāvalaiḥ
|
Dativo |
दन्तावलाय
dantāvalāya
|
दन्तावलाभ्याम्
dantāvalābhyām
|
दन्तावलेभ्यः
dantāvalebhyaḥ
|
Ablativo |
दन्तावलात्
dantāvalāt
|
दन्तावलाभ्याम्
dantāvalābhyām
|
दन्तावलेभ्यः
dantāvalebhyaḥ
|
Genitivo |
दन्तावलस्य
dantāvalasya
|
दन्तावलयोः
dantāvalayoḥ
|
दन्तावलानाम्
dantāvalānām
|
Locativo |
दन्तावले
dantāvale
|
दन्तावलयोः
dantāvalayoḥ
|
दन्तावलेषु
dantāvaleṣu
|