Sanskrit tools

Sanskrit declension


Declension of दन्तिनी dantinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दन्तिनी dantinī
दन्तिन्यौ dantinyau
दन्तिन्यः dantinyaḥ
Vocative दन्तिनि dantini
दन्तिन्यौ dantinyau
दन्तिन्यः dantinyaḥ
Accusative दन्तिनीम् dantinīm
दन्तिन्यौ dantinyau
दन्तिनीः dantinīḥ
Instrumental दन्तिन्या dantinyā
दन्तिनीभ्याम् dantinībhyām
दन्तिनीभिः dantinībhiḥ
Dative दन्तिन्यै dantinyai
दन्तिनीभ्याम् dantinībhyām
दन्तिनीभ्यः dantinībhyaḥ
Ablative दन्तिन्याः dantinyāḥ
दन्तिनीभ्याम् dantinībhyām
दन्तिनीभ्यः dantinībhyaḥ
Genitive दन्तिन्याः dantinyāḥ
दन्तिन्योः dantinyoḥ
दन्तिनीनाम् dantinīnām
Locative दन्तिन्याम् dantinyām
दन्तिन्योः dantinyoḥ
दन्तिनीषु dantinīṣu