Sanskrit tools

Sanskrit declension


Declension of दन्तुरच्छद danturacchada, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तुरच्छदः danturacchadaḥ
दन्तुरच्छदौ danturacchadau
दन्तुरच्छदाः danturacchadāḥ
Vocative दन्तुरच्छद danturacchada
दन्तुरच्छदौ danturacchadau
दन्तुरच्छदाः danturacchadāḥ
Accusative दन्तुरच्छदम् danturacchadam
दन्तुरच्छदौ danturacchadau
दन्तुरच्छदान् danturacchadān
Instrumental दन्तुरच्छदेन danturacchadena
दन्तुरच्छदाभ्याम् danturacchadābhyām
दन्तुरच्छदैः danturacchadaiḥ
Dative दन्तुरच्छदाय danturacchadāya
दन्तुरच्छदाभ्याम् danturacchadābhyām
दन्तुरच्छदेभ्यः danturacchadebhyaḥ
Ablative दन्तुरच्छदात् danturacchadāt
दन्तुरच्छदाभ्याम् danturacchadābhyām
दन्तुरच्छदेभ्यः danturacchadebhyaḥ
Genitive दन्तुरच्छदस्य danturacchadasya
दन्तुरच्छदयोः danturacchadayoḥ
दन्तुरच्छदानाम् danturacchadānām
Locative दन्तुरच्छदे danturacchade
दन्तुरच्छदयोः danturacchadayoḥ
दन्तुरच्छदेषु danturacchadeṣu