| Singular | Dual | Plural |
Nominativo |
दन्तुरच्छदः
danturacchadaḥ
|
दन्तुरच्छदौ
danturacchadau
|
दन्तुरच्छदाः
danturacchadāḥ
|
Vocativo |
दन्तुरच्छद
danturacchada
|
दन्तुरच्छदौ
danturacchadau
|
दन्तुरच्छदाः
danturacchadāḥ
|
Acusativo |
दन्तुरच्छदम्
danturacchadam
|
दन्तुरच्छदौ
danturacchadau
|
दन्तुरच्छदान्
danturacchadān
|
Instrumental |
दन्तुरच्छदेन
danturacchadena
|
दन्तुरच्छदाभ्याम्
danturacchadābhyām
|
दन्तुरच्छदैः
danturacchadaiḥ
|
Dativo |
दन्तुरच्छदाय
danturacchadāya
|
दन्तुरच्छदाभ्याम्
danturacchadābhyām
|
दन्तुरच्छदेभ्यः
danturacchadebhyaḥ
|
Ablativo |
दन्तुरच्छदात्
danturacchadāt
|
दन्तुरच्छदाभ्याम्
danturacchadābhyām
|
दन्तुरच्छदेभ्यः
danturacchadebhyaḥ
|
Genitivo |
दन्तुरच्छदस्य
danturacchadasya
|
दन्तुरच्छदयोः
danturacchadayoḥ
|
दन्तुरच्छदानाम्
danturacchadānām
|
Locativo |
दन्तुरच्छदे
danturacchade
|
दन्तुरच्छदयोः
danturacchadayoḥ
|
दन्तुरच्छदेषु
danturacchadeṣu
|