Sanskrit tools

Sanskrit declension


Declension of दन्त्योष्ठ्य dantyoṣṭhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्त्योष्ठ्यम् dantyoṣṭhyam
दन्त्योष्ठ्ये dantyoṣṭhye
दन्त्योष्ठ्यानि dantyoṣṭhyāni
Vocative दन्त्योष्ठ्य dantyoṣṭhya
दन्त्योष्ठ्ये dantyoṣṭhye
दन्त्योष्ठ्यानि dantyoṣṭhyāni
Accusative दन्त्योष्ठ्यम् dantyoṣṭhyam
दन्त्योष्ठ्ये dantyoṣṭhye
दन्त्योष्ठ्यानि dantyoṣṭhyāni
Instrumental दन्त्योष्ठ्येन dantyoṣṭhyena
दन्त्योष्ठ्याभ्याम् dantyoṣṭhyābhyām
दन्त्योष्ठ्यैः dantyoṣṭhyaiḥ
Dative दन्त्योष्ठ्याय dantyoṣṭhyāya
दन्त्योष्ठ्याभ्याम् dantyoṣṭhyābhyām
दन्त्योष्ठ्येभ्यः dantyoṣṭhyebhyaḥ
Ablative दन्त्योष्ठ्यात् dantyoṣṭhyāt
दन्त्योष्ठ्याभ्याम् dantyoṣṭhyābhyām
दन्त्योष्ठ्येभ्यः dantyoṣṭhyebhyaḥ
Genitive दन्त्योष्ठ्यस्य dantyoṣṭhyasya
दन्त्योष्ठ्ययोः dantyoṣṭhyayoḥ
दन्त्योष्ठ्यानाम् dantyoṣṭhyānām
Locative दन्त्योष्ठ्ये dantyoṣṭhye
दन्त्योष्ठ्ययोः dantyoṣṭhyayoḥ
दन्त्योष्ठ्येषु dantyoṣṭhyeṣu