| Singular | Dual | Plural |
Nominativo |
दन्त्योष्ठ्यम्
dantyoṣṭhyam
|
दन्त्योष्ठ्ये
dantyoṣṭhye
|
दन्त्योष्ठ्यानि
dantyoṣṭhyāni
|
Vocativo |
दन्त्योष्ठ्य
dantyoṣṭhya
|
दन्त्योष्ठ्ये
dantyoṣṭhye
|
दन्त्योष्ठ्यानि
dantyoṣṭhyāni
|
Acusativo |
दन्त्योष्ठ्यम्
dantyoṣṭhyam
|
दन्त्योष्ठ्ये
dantyoṣṭhye
|
दन्त्योष्ठ्यानि
dantyoṣṭhyāni
|
Instrumental |
दन्त्योष्ठ्येन
dantyoṣṭhyena
|
दन्त्योष्ठ्याभ्याम्
dantyoṣṭhyābhyām
|
दन्त्योष्ठ्यैः
dantyoṣṭhyaiḥ
|
Dativo |
दन्त्योष्ठ्याय
dantyoṣṭhyāya
|
दन्त्योष्ठ्याभ्याम्
dantyoṣṭhyābhyām
|
दन्त्योष्ठ्येभ्यः
dantyoṣṭhyebhyaḥ
|
Ablativo |
दन्त्योष्ठ्यात्
dantyoṣṭhyāt
|
दन्त्योष्ठ्याभ्याम्
dantyoṣṭhyābhyām
|
दन्त्योष्ठ्येभ्यः
dantyoṣṭhyebhyaḥ
|
Genitivo |
दन्त्योष्ठ्यस्य
dantyoṣṭhyasya
|
दन्त्योष्ठ्ययोः
dantyoṣṭhyayoḥ
|
दन्त्योष्ठ्यानाम्
dantyoṣṭhyānām
|
Locativo |
दन्त्योष्ठ्ये
dantyoṣṭhye
|
दन्त्योष्ठ्ययोः
dantyoṣṭhyayoḥ
|
दन्त्योष्ठ्येषु
dantyoṣṭhyeṣu
|