Sanskrit tools

Sanskrit declension


Declension of दन्त्यौष्ठ्य dantyauṣṭhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्त्यौष्ठ्यः dantyauṣṭhyaḥ
दन्त्यौष्ठ्यौ dantyauṣṭhyau
दन्त्यौष्ठ्याः dantyauṣṭhyāḥ
Vocative दन्त्यौष्ठ्य dantyauṣṭhya
दन्त्यौष्ठ्यौ dantyauṣṭhyau
दन्त्यौष्ठ्याः dantyauṣṭhyāḥ
Accusative दन्त्यौष्ठ्यम् dantyauṣṭhyam
दन्त्यौष्ठ्यौ dantyauṣṭhyau
दन्त्यौष्ठ्यान् dantyauṣṭhyān
Instrumental दन्त्यौष्ठ्येन dantyauṣṭhyena
दन्त्यौष्ठ्याभ्याम् dantyauṣṭhyābhyām
दन्त्यौष्ठ्यैः dantyauṣṭhyaiḥ
Dative दन्त्यौष्ठ्याय dantyauṣṭhyāya
दन्त्यौष्ठ्याभ्याम् dantyauṣṭhyābhyām
दन्त्यौष्ठ्येभ्यः dantyauṣṭhyebhyaḥ
Ablative दन्त्यौष्ठ्यात् dantyauṣṭhyāt
दन्त्यौष्ठ्याभ्याम् dantyauṣṭhyābhyām
दन्त्यौष्ठ्येभ्यः dantyauṣṭhyebhyaḥ
Genitive दन्त्यौष्ठ्यस्य dantyauṣṭhyasya
दन्त्यौष्ठ्ययोः dantyauṣṭhyayoḥ
दन्त्यौष्ठ्यानाम् dantyauṣṭhyānām
Locative दन्त्यौष्ठ्ये dantyauṣṭhye
दन्त्यौष्ठ्ययोः dantyauṣṭhyayoḥ
दन्त्यौष्ठ्येषु dantyauṣṭhyeṣu