| Singular | Dual | Plural |
Nominativo |
दन्त्यौष्ठ्यः
dantyauṣṭhyaḥ
|
दन्त्यौष्ठ्यौ
dantyauṣṭhyau
|
दन्त्यौष्ठ्याः
dantyauṣṭhyāḥ
|
Vocativo |
दन्त्यौष्ठ्य
dantyauṣṭhya
|
दन्त्यौष्ठ्यौ
dantyauṣṭhyau
|
दन्त्यौष्ठ्याः
dantyauṣṭhyāḥ
|
Acusativo |
दन्त्यौष्ठ्यम्
dantyauṣṭhyam
|
दन्त्यौष्ठ्यौ
dantyauṣṭhyau
|
दन्त्यौष्ठ्यान्
dantyauṣṭhyān
|
Instrumental |
दन्त्यौष्ठ्येन
dantyauṣṭhyena
|
दन्त्यौष्ठ्याभ्याम्
dantyauṣṭhyābhyām
|
दन्त्यौष्ठ्यैः
dantyauṣṭhyaiḥ
|
Dativo |
दन्त्यौष्ठ्याय
dantyauṣṭhyāya
|
दन्त्यौष्ठ्याभ्याम्
dantyauṣṭhyābhyām
|
दन्त्यौष्ठ्येभ्यः
dantyauṣṭhyebhyaḥ
|
Ablativo |
दन्त्यौष्ठ्यात्
dantyauṣṭhyāt
|
दन्त्यौष्ठ्याभ्याम्
dantyauṣṭhyābhyām
|
दन्त्यौष्ठ्येभ्यः
dantyauṣṭhyebhyaḥ
|
Genitivo |
दन्त्यौष्ठ्यस्य
dantyauṣṭhyasya
|
दन्त्यौष्ठ्ययोः
dantyauṣṭhyayoḥ
|
दन्त्यौष्ठ्यानाम्
dantyauṣṭhyānām
|
Locativo |
दन्त्यौष्ठ्ये
dantyauṣṭhye
|
दन्त्यौष्ठ्ययोः
dantyauṣṭhyayoḥ
|
दन्त्यौष्ठ्येषु
dantyauṣṭhyeṣu
|