Sanskrit tools

Sanskrit declension


Declension of दन्त्यौष्ठ्या dantyauṣṭhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्त्यौष्ठ्या dantyauṣṭhyā
दन्त्यौष्ठ्ये dantyauṣṭhye
दन्त्यौष्ठ्याः dantyauṣṭhyāḥ
Vocative दन्त्यौष्ठ्ये dantyauṣṭhye
दन्त्यौष्ठ्ये dantyauṣṭhye
दन्त्यौष्ठ्याः dantyauṣṭhyāḥ
Accusative दन्त्यौष्ठ्याम् dantyauṣṭhyām
दन्त्यौष्ठ्ये dantyauṣṭhye
दन्त्यौष्ठ्याः dantyauṣṭhyāḥ
Instrumental दन्त्यौष्ठ्यया dantyauṣṭhyayā
दन्त्यौष्ठ्याभ्याम् dantyauṣṭhyābhyām
दन्त्यौष्ठ्याभिः dantyauṣṭhyābhiḥ
Dative दन्त्यौष्ठ्यायै dantyauṣṭhyāyai
दन्त्यौष्ठ्याभ्याम् dantyauṣṭhyābhyām
दन्त्यौष्ठ्याभ्यः dantyauṣṭhyābhyaḥ
Ablative दन्त्यौष्ठ्यायाः dantyauṣṭhyāyāḥ
दन्त्यौष्ठ्याभ्याम् dantyauṣṭhyābhyām
दन्त्यौष्ठ्याभ्यः dantyauṣṭhyābhyaḥ
Genitive दन्त्यौष्ठ्यायाः dantyauṣṭhyāyāḥ
दन्त्यौष्ठ्ययोः dantyauṣṭhyayoḥ
दन्त्यौष्ठ्यानाम् dantyauṣṭhyānām
Locative दन्त्यौष्ठ्यायाम् dantyauṣṭhyāyām
दन्त्यौष्ठ्ययोः dantyauṣṭhyayoḥ
दन्त्यौष्ठ्यासु dantyauṣṭhyāsu