| Singular | Dual | Plural |
Nominativo |
दन्त्यौष्ठ्या
dantyauṣṭhyā
|
दन्त्यौष्ठ्ये
dantyauṣṭhye
|
दन्त्यौष्ठ्याः
dantyauṣṭhyāḥ
|
Vocativo |
दन्त्यौष्ठ्ये
dantyauṣṭhye
|
दन्त्यौष्ठ्ये
dantyauṣṭhye
|
दन्त्यौष्ठ्याः
dantyauṣṭhyāḥ
|
Acusativo |
दन्त्यौष्ठ्याम्
dantyauṣṭhyām
|
दन्त्यौष्ठ्ये
dantyauṣṭhye
|
दन्त्यौष्ठ्याः
dantyauṣṭhyāḥ
|
Instrumental |
दन्त्यौष्ठ्यया
dantyauṣṭhyayā
|
दन्त्यौष्ठ्याभ्याम्
dantyauṣṭhyābhyām
|
दन्त्यौष्ठ्याभिः
dantyauṣṭhyābhiḥ
|
Dativo |
दन्त्यौष्ठ्यायै
dantyauṣṭhyāyai
|
दन्त्यौष्ठ्याभ्याम्
dantyauṣṭhyābhyām
|
दन्त्यौष्ठ्याभ्यः
dantyauṣṭhyābhyaḥ
|
Ablativo |
दन्त्यौष्ठ्यायाः
dantyauṣṭhyāyāḥ
|
दन्त्यौष्ठ्याभ्याम्
dantyauṣṭhyābhyām
|
दन्त्यौष्ठ्याभ्यः
dantyauṣṭhyābhyaḥ
|
Genitivo |
दन्त्यौष्ठ्यायाः
dantyauṣṭhyāyāḥ
|
दन्त्यौष्ठ्ययोः
dantyauṣṭhyayoḥ
|
दन्त्यौष्ठ्यानाम्
dantyauṣṭhyānām
|
Locativo |
दन्त्यौष्ठ्यायाम्
dantyauṣṭhyāyām
|
दन्त्यौष्ठ्ययोः
dantyauṣṭhyayoḥ
|
दन्त्यौष्ठ्यासु
dantyauṣṭhyāsu
|