Singular | Dual | Plural | |
Nominative |
दभीतिः
dabhītiḥ |
दभीती
dabhītī |
दभीतयः
dabhītayaḥ |
Vocative |
दभीते
dabhīte |
दभीती
dabhītī |
दभीतयः
dabhītayaḥ |
Accusative |
दभीतिम्
dabhītim |
दभीती
dabhītī |
दभीतीन्
dabhītīn |
Instrumental |
दभीतिना
dabhītinā |
दभीतिभ्याम्
dabhītibhyām |
दभीतिभिः
dabhītibhiḥ |
Dative |
दभीतये
dabhītaye |
दभीतिभ्याम्
dabhītibhyām |
दभीतिभ्यः
dabhītibhyaḥ |
Ablative |
दभीतेः
dabhīteḥ |
दभीतिभ्याम्
dabhītibhyām |
दभीतिभ्यः
dabhītibhyaḥ |
Genitive |
दभीतेः
dabhīteḥ |
दभीत्योः
dabhītyoḥ |
दभीतीनाम्
dabhītīnām |
Locative |
दभीतौ
dabhītau |
दभीत्योः
dabhītyoḥ |
दभीतिषु
dabhītiṣu |