Singular | Dual | Plural | |
Nominativo |
दभीतिः
dabhītiḥ |
दभीती
dabhītī |
दभीतयः
dabhītayaḥ |
Vocativo |
दभीते
dabhīte |
दभीती
dabhītī |
दभीतयः
dabhītayaḥ |
Acusativo |
दभीतिम्
dabhītim |
दभीती
dabhītī |
दभीतीन्
dabhītīn |
Instrumental |
दभीतिना
dabhītinā |
दभीतिभ्याम्
dabhītibhyām |
दभीतिभिः
dabhītibhiḥ |
Dativo |
दभीतये
dabhītaye |
दभीतिभ्याम्
dabhītibhyām |
दभीतिभ्यः
dabhītibhyaḥ |
Ablativo |
दभीतेः
dabhīteḥ |
दभीतिभ्याम्
dabhītibhyām |
दभीतिभ्यः
dabhītibhyaḥ |
Genitivo |
दभीतेः
dabhīteḥ |
दभीत्योः
dabhītyoḥ |
दभीतीनाम्
dabhītīnām |
Locativo |
दभीतौ
dabhītau |
दभीत्योः
dabhītyoḥ |
दभीतिषु
dabhītiṣu |