Singular | Dual | Plural | |
Nominative |
दभ्रचेतः
dabhracetaḥ |
दभ्रचेतसी
dabhracetasī |
दभ्रचेतांसि
dabhracetāṁsi |
Vocative |
दभ्रचेतः
dabhracetaḥ |
दभ्रचेतसी
dabhracetasī |
दभ्रचेतांसि
dabhracetāṁsi |
Accusative |
दभ्रचेतः
dabhracetaḥ |
दभ्रचेतसी
dabhracetasī |
दभ्रचेतांसि
dabhracetāṁsi |
Instrumental |
दभ्रचेतसा
dabhracetasā |
दभ्रचेतोभ्याम्
dabhracetobhyām |
दभ्रचेतोभिः
dabhracetobhiḥ |
Dative |
दभ्रचेतसे
dabhracetase |
दभ्रचेतोभ्याम्
dabhracetobhyām |
दभ्रचेतोभ्यः
dabhracetobhyaḥ |
Ablative |
दभ्रचेतसः
dabhracetasaḥ |
दभ्रचेतोभ्याम्
dabhracetobhyām |
दभ्रचेतोभ्यः
dabhracetobhyaḥ |
Genitive |
दभ्रचेतसः
dabhracetasaḥ |
दभ्रचेतसोः
dabhracetasoḥ |
दभ्रचेतसाम्
dabhracetasām |
Locative |
दभ्रचेतसि
dabhracetasi |
दभ्रचेतसोः
dabhracetasoḥ |
दभ्रचेतःसु
dabhracetaḥsu दभ्रचेतस्सु dabhracetassu |