Singular | Dual | Plural | |
Nominativo |
दभ्रचेतः
dabhracetaḥ |
दभ्रचेतसी
dabhracetasī |
दभ्रचेतांसि
dabhracetāṁsi |
Vocativo |
दभ्रचेतः
dabhracetaḥ |
दभ्रचेतसी
dabhracetasī |
दभ्रचेतांसि
dabhracetāṁsi |
Acusativo |
दभ्रचेतः
dabhracetaḥ |
दभ्रचेतसी
dabhracetasī |
दभ्रचेतांसि
dabhracetāṁsi |
Instrumental |
दभ्रचेतसा
dabhracetasā |
दभ्रचेतोभ्याम्
dabhracetobhyām |
दभ्रचेतोभिः
dabhracetobhiḥ |
Dativo |
दभ्रचेतसे
dabhracetase |
दभ्रचेतोभ्याम्
dabhracetobhyām |
दभ्रचेतोभ्यः
dabhracetobhyaḥ |
Ablativo |
दभ्रचेतसः
dabhracetasaḥ |
दभ्रचेतोभ्याम्
dabhracetobhyām |
दभ्रचेतोभ्यः
dabhracetobhyaḥ |
Genitivo |
दभ्रचेतसः
dabhracetasaḥ |
दभ्रचेतसोः
dabhracetasoḥ |
दभ्रचेतसाम्
dabhracetasām |
Locativo |
दभ्रचेतसि
dabhracetasi |
दभ्रचेतसोः
dabhracetasoḥ |
दभ्रचेतःसु
dabhracetaḥsu दभ्रचेतस्सु dabhracetassu |