Sanskrit tools

Sanskrit declension


Declension of दभ्रबुद्धि dabhrabuddhi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दभ्रबुद्धि dabhrabuddhi
दभ्रबुद्धिनी dabhrabuddhinī
दभ्रबुद्धीनि dabhrabuddhīni
Vocative दभ्रबुद्धे dabhrabuddhe
दभ्रबुद्धि dabhrabuddhi
दभ्रबुद्धिनी dabhrabuddhinī
दभ्रबुद्धीनि dabhrabuddhīni
Accusative दभ्रबुद्धि dabhrabuddhi
दभ्रबुद्धिनी dabhrabuddhinī
दभ्रबुद्धीनि dabhrabuddhīni
Instrumental दभ्रबुद्धिना dabhrabuddhinā
दभ्रबुद्धिभ्याम् dabhrabuddhibhyām
दभ्रबुद्धिभिः dabhrabuddhibhiḥ
Dative दभ्रबुद्धिने dabhrabuddhine
दभ्रबुद्धिभ्याम् dabhrabuddhibhyām
दभ्रबुद्धिभ्यः dabhrabuddhibhyaḥ
Ablative दभ्रबुद्धिनः dabhrabuddhinaḥ
दभ्रबुद्धिभ्याम् dabhrabuddhibhyām
दभ्रबुद्धिभ्यः dabhrabuddhibhyaḥ
Genitive दभ्रबुद्धिनः dabhrabuddhinaḥ
दभ्रबुद्धिनोः dabhrabuddhinoḥ
दभ्रबुद्धीनाम् dabhrabuddhīnām
Locative दभ्रबुद्धिनि dabhrabuddhini
दभ्रबुद्धिनोः dabhrabuddhinoḥ
दभ्रबुद्धिषु dabhrabuddhiṣu