Singular | Dual | Plural | |
Nominativo |
दभ्रबुद्धि
dabhrabuddhi |
दभ्रबुद्धिनी
dabhrabuddhinī |
दभ्रबुद्धीनि
dabhrabuddhīni |
Vocativo |
दभ्रबुद्धे
dabhrabuddhe दभ्रबुद्धि dabhrabuddhi |
दभ्रबुद्धिनी
dabhrabuddhinī |
दभ्रबुद्धीनि
dabhrabuddhīni |
Acusativo |
दभ्रबुद्धि
dabhrabuddhi |
दभ्रबुद्धिनी
dabhrabuddhinī |
दभ्रबुद्धीनि
dabhrabuddhīni |
Instrumental |
दभ्रबुद्धिना
dabhrabuddhinā |
दभ्रबुद्धिभ्याम्
dabhrabuddhibhyām |
दभ्रबुद्धिभिः
dabhrabuddhibhiḥ |
Dativo |
दभ्रबुद्धिने
dabhrabuddhine |
दभ्रबुद्धिभ्याम्
dabhrabuddhibhyām |
दभ्रबुद्धिभ्यः
dabhrabuddhibhyaḥ |
Ablativo |
दभ्रबुद्धिनः
dabhrabuddhinaḥ |
दभ्रबुद्धिभ्याम्
dabhrabuddhibhyām |
दभ्रबुद्धिभ्यः
dabhrabuddhibhyaḥ |
Genitivo |
दभ्रबुद्धिनः
dabhrabuddhinaḥ |
दभ्रबुद्धिनोः
dabhrabuddhinoḥ |
दभ्रबुद्धीनाम्
dabhrabuddhīnām |
Locativo |
दभ्रबुद्धिनि
dabhrabuddhini |
दभ्रबुद्धिनोः
dabhrabuddhinoḥ |
दभ्रबुद्धिषु
dabhrabuddhiṣu |