| Singular | Dual | Plural |
Nominative |
दमघोषसुतः
damaghoṣasutaḥ
|
दमघोषसुतौ
damaghoṣasutau
|
दमघोषसुताः
damaghoṣasutāḥ
|
Vocative |
दमघोषसुत
damaghoṣasuta
|
दमघोषसुतौ
damaghoṣasutau
|
दमघोषसुताः
damaghoṣasutāḥ
|
Accusative |
दमघोषसुतम्
damaghoṣasutam
|
दमघोषसुतौ
damaghoṣasutau
|
दमघोषसुतान्
damaghoṣasutān
|
Instrumental |
दमघोषसुतेन
damaghoṣasutena
|
दमघोषसुताभ्याम्
damaghoṣasutābhyām
|
दमघोषसुतैः
damaghoṣasutaiḥ
|
Dative |
दमघोषसुताय
damaghoṣasutāya
|
दमघोषसुताभ्याम्
damaghoṣasutābhyām
|
दमघोषसुतेभ्यः
damaghoṣasutebhyaḥ
|
Ablative |
दमघोषसुतात्
damaghoṣasutāt
|
दमघोषसुताभ्याम्
damaghoṣasutābhyām
|
दमघोषसुतेभ्यः
damaghoṣasutebhyaḥ
|
Genitive |
दमघोषसुतस्य
damaghoṣasutasya
|
दमघोषसुतयोः
damaghoṣasutayoḥ
|
दमघोषसुतानाम्
damaghoṣasutānām
|
Locative |
दमघोषसुते
damaghoṣasute
|
दमघोषसुतयोः
damaghoṣasutayoḥ
|
दमघोषसुतेषु
damaghoṣasuteṣu
|