Sanskrit tools

Sanskrit declension


Declension of दमघोषसुत damaghoṣasuta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दमघोषसुतः damaghoṣasutaḥ
दमघोषसुतौ damaghoṣasutau
दमघोषसुताः damaghoṣasutāḥ
Vocative दमघोषसुत damaghoṣasuta
दमघोषसुतौ damaghoṣasutau
दमघोषसुताः damaghoṣasutāḥ
Accusative दमघोषसुतम् damaghoṣasutam
दमघोषसुतौ damaghoṣasutau
दमघोषसुतान् damaghoṣasutān
Instrumental दमघोषसुतेन damaghoṣasutena
दमघोषसुताभ्याम् damaghoṣasutābhyām
दमघोषसुतैः damaghoṣasutaiḥ
Dative दमघोषसुताय damaghoṣasutāya
दमघोषसुताभ्याम् damaghoṣasutābhyām
दमघोषसुतेभ्यः damaghoṣasutebhyaḥ
Ablative दमघोषसुतात् damaghoṣasutāt
दमघोषसुताभ्याम् damaghoṣasutābhyām
दमघोषसुतेभ्यः damaghoṣasutebhyaḥ
Genitive दमघोषसुतस्य damaghoṣasutasya
दमघोषसुतयोः damaghoṣasutayoḥ
दमघोषसुतानाम् damaghoṣasutānām
Locative दमघोषसुते damaghoṣasute
दमघोषसुतयोः damaghoṣasutayoḥ
दमघोषसुतेषु damaghoṣasuteṣu