| Singular | Dual | Plural |
Nominativo |
दमघोषसुतः
damaghoṣasutaḥ
|
दमघोषसुतौ
damaghoṣasutau
|
दमघोषसुताः
damaghoṣasutāḥ
|
Vocativo |
दमघोषसुत
damaghoṣasuta
|
दमघोषसुतौ
damaghoṣasutau
|
दमघोषसुताः
damaghoṣasutāḥ
|
Acusativo |
दमघोषसुतम्
damaghoṣasutam
|
दमघोषसुतौ
damaghoṣasutau
|
दमघोषसुतान्
damaghoṣasutān
|
Instrumental |
दमघोषसुतेन
damaghoṣasutena
|
दमघोषसुताभ्याम्
damaghoṣasutābhyām
|
दमघोषसुतैः
damaghoṣasutaiḥ
|
Dativo |
दमघोषसुताय
damaghoṣasutāya
|
दमघोषसुताभ्याम्
damaghoṣasutābhyām
|
दमघोषसुतेभ्यः
damaghoṣasutebhyaḥ
|
Ablativo |
दमघोषसुतात्
damaghoṣasutāt
|
दमघोषसुताभ्याम्
damaghoṣasutābhyām
|
दमघोषसुतेभ्यः
damaghoṣasutebhyaḥ
|
Genitivo |
दमघोषसुतस्य
damaghoṣasutasya
|
दमघोषसुतयोः
damaghoṣasutayoḥ
|
दमघोषसुतानाम्
damaghoṣasutānām
|
Locativo |
दमघोषसुते
damaghoṣasute
|
दमघोषसुतयोः
damaghoṣasutayoḥ
|
दमघोषसुतेषु
damaghoṣasuteṣu
|