Herramientas de sánscrito

Declinación del sánscrito


Declinación de दमघोषसुत damaghoṣasuta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दमघोषसुतः damaghoṣasutaḥ
दमघोषसुतौ damaghoṣasutau
दमघोषसुताः damaghoṣasutāḥ
Vocativo दमघोषसुत damaghoṣasuta
दमघोषसुतौ damaghoṣasutau
दमघोषसुताः damaghoṣasutāḥ
Acusativo दमघोषसुतम् damaghoṣasutam
दमघोषसुतौ damaghoṣasutau
दमघोषसुतान् damaghoṣasutān
Instrumental दमघोषसुतेन damaghoṣasutena
दमघोषसुताभ्याम् damaghoṣasutābhyām
दमघोषसुतैः damaghoṣasutaiḥ
Dativo दमघोषसुताय damaghoṣasutāya
दमघोषसुताभ्याम् damaghoṣasutābhyām
दमघोषसुतेभ्यः damaghoṣasutebhyaḥ
Ablativo दमघोषसुतात् damaghoṣasutāt
दमघोषसुताभ्याम् damaghoṣasutābhyām
दमघोषसुतेभ्यः damaghoṣasutebhyaḥ
Genitivo दमघोषसुतस्य damaghoṣasutasya
दमघोषसुतयोः damaghoṣasutayoḥ
दमघोषसुतानाम् damaghoṣasutānām
Locativo दमघोषसुते damaghoṣasute
दमघोषसुतयोः damaghoṣasutayoḥ
दमघोषसुतेषु damaghoṣasuteṣu