Sanskrit tools

Sanskrit declension


Declension of दमन damana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दमनम् damanam
दमने damane
दमनानि damanāni
Vocative दमन damana
दमने damane
दमनानि damanāni
Accusative दमनम् damanam
दमने damane
दमनानि damanāni
Instrumental दमनेन damanena
दमनाभ्याम् damanābhyām
दमनैः damanaiḥ
Dative दमनाय damanāya
दमनाभ्याम् damanābhyām
दमनेभ्यः damanebhyaḥ
Ablative दमनात् damanāt
दमनाभ्याम् damanābhyām
दमनेभ्यः damanebhyaḥ
Genitive दमनस्य damanasya
दमनयोः damanayoḥ
दमनानाम् damanānām
Locative दमने damane
दमनयोः damanayoḥ
दमनेषु damaneṣu